वांछित मन्त्र चुनें

पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन्यु॒क्ताँ अ॒ष्टाव॒रिधा॑यसो॒ गाः। सु॒बन्ध॑वो॒ ये वि॒श्या॑ इव॒ व्रा अन॑स्वन्त॒: श्रव॒ ऐष॑न्त प॒ज्राः ॥

अंग्रेज़ी लिप्यंतरण

pūrvām anu prayatim ā dade vas trīn yuktām̐ aṣṭāv aridhāyaso gāḥ | subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ ||

मन्त्र उच्चारण
पद पाठ

पूर्वा॑म्। अनु॑। प्रऽय॑तिम्। आ। द॒दे॒। वः॒। त्रीन्। यु॒क्तान्। अ॒ष्टौ। अ॒रिऽधा॑यसः। गाः। सु॒ऽबन्ध॑वः। ये। वि॒श्याः॑ऽइव। व्राः। अन॑स्वन्तः। श्रवः॑। ऐष॑न्त। प॒ज्राः ॥ १.१२६.५

ऋग्वेद » मण्डल:1» सूक्त:126» मन्त्र:5 | अष्टक:2» अध्याय:1» वर्ग:11» मन्त्र:5 | मण्डल:1» अनुवाक:18» मन्त्र:5


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

कौन मनुष्य इस जगत् में उत्तम होते हैं, इस विषय को अगले मन्त्र में कहा है ।

पदार्थान्वयभाषाः - (ये) जो ऐसे हैं कि (सुबन्धवः) जिनके उत्तम बन्धुजन (अनस्वन्तः) और बहुत लढ़ा छकड़ा विद्यमान (व्राः) तथा जो गमन करनेवाले और (पज्राः) दूसरों को प्राप्त वे (विश्याइव) प्रजाजनों में उत्तम वणिक् जनों के समान (श्रवः) अन्न को (ऐषन्त) चाहें उन (वः) तुम्हारे (त्रीन्) तीन (युक्तान्) आज्ञा दिये और अधिकार पाये भृत्यों (अष्टौ) आठ सभासदों (अरिधायसः) जिनसे शत्रुओं को धारण करते समझते उन वीरों और (गाः) बैल आदि पशुओं को तथा इन सभों की (पूर्वाम्) पहिली (प्रयतिम्) उत्तम यत्न की रीति को मैं (अनु, आ, ददे) अनुकूलता से ग्रहण करता हूँ ॥ ५ ॥
भावार्थभाषाः - जो जन सभा, सेना और शाला के अधिकारी, कुशल चतुर आठ सभासदों, शत्रुओं का विनाश करनेवाले वीरों, गौ बैल आदि पशुओं, मित्र, धनी, वणिक्जनों और खेती करनेवालों की अच्छे प्रकार रक्षा करके अन्न आदि ऐश्वर्य्य की उन्नति करते हैं, वे मनुष्यों में शिरोमणि अर्थात् अत्यन्त उत्तम होते हैं ॥ ५ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

केऽत्रोत्तमा भवन्तीत्याह ।

अन्वय:

ये सुबन्धवोऽनस्वन्तो व्राः पज्रा विश्याइव श्रव ऐषन्त तान् वस्त्रीन् युक्तानध्यक्षान् अष्टौ सभ्यानरिधायसो वीरान् गाश्चैषां पूर्वाम्प्रयतिमहमन्वाददे ॥ ५ ॥

पदार्थान्वयभाषाः - (पूर्वाम्) आदिमाम् (अनु) आनुकूल्ये (प्रयतिम्) प्रयतन्ते यया ताम् (आ) (ददे) गृह्णामि (वः) युष्माकम् (त्रीन्) (युक्तान्) नियुक्तान् (अष्टौ) (अरिधायसः) अरीन् शत्रून् दधति यैस्ते (गा) वृषभान् (सुबन्धवः) शोभना बन्धवो येषान्ते (ये) (विश्याइव) यथा विक्षु प्रजासु साधवो वणिग्जनाः (व्राः) ये व्रजन्ति ते। अत्र व्रजधातोर्बाहुलकादौणादिको डः प्रत्ययः। व्रा इति पदना०। निघं० ४। २। (अनस्वन्तः) बहून्यनांसि शकटानि विद्यन्ते येषान्ते (श्रवः) अन्नम् (ऐषन्त) इच्छेयुः (पज्राः) प्रपन्नाः ॥ ५ ॥
भावार्थभाषाः - ये जनाः सभासेनाशालाऽध्यक्षान् कुशलानष्टौ सभासदः शत्रुविनाशकान् वीरान् गवादीन् पशून् मित्राणि धनाढ्यान् वणिग्जनान् कृषीवलाँश्च संरक्ष्यान्नाद्यैश्वर्य्यमुन्नयन्ति ते मनुष्यशिरोमणयः सन्ति ॥ ५ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जे लोक, सभा, सेना व संस्थेचे अधिकारी, कुशल, चतुर, आठ सभासद, शत्रूंचा विनाश करणारे वीर, गाय, बैल इत्यादींचे मित्र, धनवान, वैश्यांचे व शेतीचे चांगल्या प्रकारे रक्षण करून अन्न इत्यादी ऐश्वर्याची वाढ करतात ते माणसांमध्ये शिरोमणी अर्थात अत्यंत उत्तम असतात. ॥ ५ ॥